ID: com.krsna.damodarashtakam
Version: 1.0.1
Size: 12 Mb
Lord Damodar Ashtakam Screen Preview
Lord Damodar Ashtakam Details
Astaka refers to the number 8, and Damodar refers "Lord Krishna" which gets bind not by fear but the love of her mother, Yashoda. This particular song consists of 8 verses specially glorifying the Lord Damodar, Lord Krishna. It transcendental song is generally sung in the month of Kartika. App Features: * Play/Pause Lord Damodar Ashtakam * Blow conch * Play bell * Share app with friends and family Lyrics of Damodar Ashtakam : नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥ namāmīśvaraṁ sac-cid-ānanda-rūpaṁ lasat-kuṇḍalaṁ gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānaṁ parāmṛṣṭam atyantato drutya gopyā ॥ 1॥ रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम् कराम्भोज-युग्मेन सातङ्क-नेत्रम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥ rudantaṁ muhur netra-yugmaṁ mṛjantam karāmbhoja-yugmena sātaṅka-netram muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha sthita-graivaṁ dāmodaraṁ bhakti-baddham ॥ 2॥ इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे स्व-घोषं निमज्जन्तम् आख्यापयन्तम् तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥ itīdṛk sva-līlābhir ānanda-kuṇḍe sva-ghoṣaṁ nimajjantam ākhyāpayantam tadīyeṣita-jñeṣu bhaktair jitatvaṁ punaḥ prematas taṁ śatāvṛtti vande ॥ 3॥ वरं देव मोक्षं न मोक्षावधिं वा न चन्यं वृणे ‘हं वरेषाद् अपीह इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥ varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā na canyaṁ vṛṇe ‘haṁ vareṣād apīha idaṁ te vapur nātha gopāla-bālaṁ sadā me manasy āvirāstāṁ kim anyaiḥ ॥ 4॥ इदं ते मुखाम्भोजम् अत्यन्त-नीलैर् वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥ idaṁ te mukhāmbhojam atyanta-nīlair vṛtaḿ kuntalaiḥ snigdha-raktaiś ca gopyā muhuś cumbitaṁ bimba-raktādharaṁ me manasy āvirāstām alaṁ lakṣa-lābhaiḥ ॥ 5�� नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥ namo deva dāmodarānanta viṣṇo prasīda prabho duḥkha-jālābdhi-magnam kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ ॥ 6॥ कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥ kuverātmajau baddha-mūrtyaiva yadvat tvayā mocitau bhakti-bhājau kṛtau ca tathā prema-bhaktiṁ svakāṁ me prayaccha na mokṣe graho me ‘sti dāmodareha ॥ 7॥ नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने नमो राधिकायै त्वदीय-प्रियायै नमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥ namas te ‘stu dāmne sphurad-dīpti-dhāmne tvadīyodarāyātha viśvasya dhāmne namo rādhikāyai tvadīya-priyāyai namo ‘nanta-līlāya devāya tubhyam ॥ 8॥What's new in Lord Damodar Ashtakam 1.0.1
Minor bug fixed.Download Lord Damodar Ashtakam 1.0.1 APK
Search terms:
Lord Damodar Ashtakam for pc
Lord Damodar Ashtakam mod apk
Lord Damodar Ashtakam full version
Lord Damodar Ashtakam full data